विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् विद्या भोगकारी यशः सुखकरी विद्या गुरुणां गुरुः। विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न हि धनं विद्या-विहीनः पशुः

Translaterations

Vidyā Nāma Narasya Rupamadhikaṁ Pracchannaguptaṁ Dhanaṁ Vidyā Bhogakārī Yaśaḥ Sukhakarī Vidyā Guruṇāṁ Guraḥ । Vidyā Bandhujano Videsha Gamane Vidyā Parā Devatā Vidyā Rājasu Pujyate Na Hi dhanaṁ Vidyā-Vihīnaḥ Paśuḥ ।।